A 959-29 Tripurasundarīmantragarbhasahasranāmastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 959/29
Title: Tripurasundarīmantragarbhasahasranāmastotra
Dimensions: 21 x 9 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1974
Acc No.: NAK 6/547
Remarks:


Reel No. A 959-29 Inventory No.: 78673

Title Tripurasundarīmantragarbhasahasranāmastotra

Remarks ascribed to the Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 21.5 x 9.0 cm

Folios 36

Lines per Folio 6

Foliation figures on the verso; in the upper left-hand margin under the abbreviation suṃ. maṃ. and in the lower right-hand margin under the word rāma

Scribe Rāmabhakta (Mīra Subbā)

Date of Copying VS 1974

Place of Copying Duvahīṭola (Nepal)

Place of Deposit NAK

Accession No. 6/547

Manuscript Features

There are two exposures of fols. 11v–12r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

śrīdevy uvāca ||     ||

oṁ

bhava sarvva maheśāna niḥśeṣakaruṇānidhe ||

mahātripurasundaryyā vada nāmasahasrakam || 1 ||

mantrabharbbhaṃ vibho deva kalām īpsitadaṃ nṛṇām ||

śrutvā dhārayituṃ devam avācyaṃ vartte [ʼ]dhunā || 2 || (fol. 1v1–4)

End

sarvvasampatkaraṃ devi sarvvadāridryanāśanam ||

sarvvarogaharam puṇyaṃ sarvvopadravanāśanam || 64 ||

ai(!)tena mantrarājena sahasrākhyastavena ca ||

madhunā māṃsanaivedyaiḥ pūjayed yas tu sundarīm || 65 ||

tasya devi kalau bhūmau sarvvam vaśya[ṃ] bhaved dhruvam || 65 ||     || (fol. 35v5–36r2)

Colophon

iti śrīrudrayāmalatantre umāmaheśvarasamvāde śrīmahātripurasundarīmantragarbhasahasranāmastotraṃ sampūrṇam ||     ||

śubham bhūyāt sadā sarvvadā ||     ||

viśveśvari viśvam anantaśaktyā

prāṇāgnirūpā sthitiviśvavyāpinī ||

agocaraṃ antararādimadhyā

antarbbahiḥ pūrakam ādirūpiṇī || 11 ||

kim varṇayāme(!) tava dhāmarūpā

brahmāsurendrai[r] nahi śakra(!)vanti ||

yadā tadā janmani me bhavāṃ(!)nyā

tadā dṛḍho haṃ tava bhakticetanā || 12 ||     ||

yad akṣara[ṃ] pada[ṃ] bhraṣṭam mātrāhīnaṃ ca yad bhavet ||

kṣantum arhasi me devi, kasya vai niścalam manaḥ || 1 ||    ||

iti śrīsamvat 1974 sāla vaiśākhavadī 3 roja 3 caitra 29 gate kā dina mīrasubbārāmabhaktale nepāladu⟪ga⟫vahīṭola 7 nambarako gharamā lekheko 71 varṣako umeramā samvatsaraśuklanāma thiyo śubham ||     ||     ||    ||     ||     || (fol. 36r2–36v6)

Microfilm Details

Reel No. A 959/29

Date of Filming 01-11-1984

Exposures 39

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-05-2009

Bibliography